Declension table of ?vanamālāvijaya

Deva

MasculineSingularDualPlural
Nominativevanamālāvijayaḥ vanamālāvijayau vanamālāvijayāḥ
Vocativevanamālāvijaya vanamālāvijayau vanamālāvijayāḥ
Accusativevanamālāvijayam vanamālāvijayau vanamālāvijayān
Instrumentalvanamālāvijayena vanamālāvijayābhyām vanamālāvijayaiḥ vanamālāvijayebhiḥ
Dativevanamālāvijayāya vanamālāvijayābhyām vanamālāvijayebhyaḥ
Ablativevanamālāvijayāt vanamālāvijayābhyām vanamālāvijayebhyaḥ
Genitivevanamālāvijayasya vanamālāvijayayoḥ vanamālāvijayānām
Locativevanamālāvijaye vanamālāvijayayoḥ vanamālāvijayeṣu

Compound vanamālāvijaya -

Adverb -vanamālāvijayam -vanamālāvijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria