Declension table of ?vanamālāstotra

Deva

NeuterSingularDualPlural
Nominativevanamālāstotram vanamālāstotre vanamālāstotrāṇi
Vocativevanamālāstotra vanamālāstotre vanamālāstotrāṇi
Accusativevanamālāstotram vanamālāstotre vanamālāstotrāṇi
Instrumentalvanamālāstotreṇa vanamālāstotrābhyām vanamālāstotraiḥ
Dativevanamālāstotrāya vanamālāstotrābhyām vanamālāstotrebhyaḥ
Ablativevanamālāstotrāt vanamālāstotrābhyām vanamālāstotrebhyaḥ
Genitivevanamālāstotrasya vanamālāstotrayoḥ vanamālāstotrāṇām
Locativevanamālāstotre vanamālāstotrayoḥ vanamālāstotreṣu

Compound vanamālāstotra -

Adverb -vanamālāstotram -vanamālāstotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria