Declension table of ?vanamālāmiśrīya

Deva

NeuterSingularDualPlural
Nominativevanamālāmiśrīyam vanamālāmiśrīye vanamālāmiśrīyāṇi
Vocativevanamālāmiśrīya vanamālāmiśrīye vanamālāmiśrīyāṇi
Accusativevanamālāmiśrīyam vanamālāmiśrīye vanamālāmiśrīyāṇi
Instrumentalvanamālāmiśrīyeṇa vanamālāmiśrīyābhyām vanamālāmiśrīyaiḥ
Dativevanamālāmiśrīyāya vanamālāmiśrīyābhyām vanamālāmiśrīyebhyaḥ
Ablativevanamālāmiśrīyāt vanamālāmiśrīyābhyām vanamālāmiśrīyebhyaḥ
Genitivevanamālāmiśrīyasya vanamālāmiśrīyayoḥ vanamālāmiśrīyāṇām
Locativevanamālāmiśrīye vanamālāmiśrīyayoḥ vanamālāmiśrīyeṣu

Compound vanamālāmiśrīya -

Adverb -vanamālāmiśrīyam -vanamālāmiśrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria