Declension table of ?vanamālāmiśra

Deva

MasculineSingularDualPlural
Nominativevanamālāmiśraḥ vanamālāmiśrau vanamālāmiśrāḥ
Vocativevanamālāmiśra vanamālāmiśrau vanamālāmiśrāḥ
Accusativevanamālāmiśram vanamālāmiśrau vanamālāmiśrān
Instrumentalvanamālāmiśreṇa vanamālāmiśrābhyām vanamālāmiśraiḥ vanamālāmiśrebhiḥ
Dativevanamālāmiśrāya vanamālāmiśrābhyām vanamālāmiśrebhyaḥ
Ablativevanamālāmiśrāt vanamālāmiśrābhyām vanamālāmiśrebhyaḥ
Genitivevanamālāmiśrasya vanamālāmiśrayoḥ vanamālāmiśrāṇām
Locativevanamālāmiśre vanamālāmiśrayoḥ vanamālāmiśreṣu

Compound vanamālāmiśra -

Adverb -vanamālāmiśram -vanamālāmiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria