Declension table of ?vanamālādhara

Deva

NeuterSingularDualPlural
Nominativevanamālādharam vanamālādhare vanamālādharāṇi
Vocativevanamālādhara vanamālādhare vanamālādharāṇi
Accusativevanamālādharam vanamālādhare vanamālādharāṇi
Instrumentalvanamālādhareṇa vanamālādharābhyām vanamālādharaiḥ
Dativevanamālādharāya vanamālādharābhyām vanamālādharebhyaḥ
Ablativevanamālādharāt vanamālādharābhyām vanamālādharebhyaḥ
Genitivevanamālādharasya vanamālādharayoḥ vanamālādharāṇām
Locativevanamālādhare vanamālādharayoḥ vanamālādhareṣu

Compound vanamālādhara -

Adverb -vanamālādharam -vanamālādharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria