Declension table of ?vanamālā

Deva

FeminineSingularDualPlural
Nominativevanamālā vanamāle vanamālāḥ
Vocativevanamāle vanamāle vanamālāḥ
Accusativevanamālām vanamāle vanamālāḥ
Instrumentalvanamālayā vanamālābhyām vanamālābhiḥ
Dativevanamālāyai vanamālābhyām vanamālābhyaḥ
Ablativevanamālāyāḥ vanamālābhyām vanamālābhyaḥ
Genitivevanamālāyāḥ vanamālayoḥ vanamālānām
Locativevanamālāyām vanamālayoḥ vanamālāsu

Adverb -vanamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria