Declension table of ?vanamṛga

Deva

MasculineSingularDualPlural
Nominativevanamṛgaḥ vanamṛgau vanamṛgāḥ
Vocativevanamṛga vanamṛgau vanamṛgāḥ
Accusativevanamṛgam vanamṛgau vanamṛgān
Instrumentalvanamṛgeṇa vanamṛgābhyām vanamṛgaiḥ vanamṛgebhiḥ
Dativevanamṛgāya vanamṛgābhyām vanamṛgebhyaḥ
Ablativevanamṛgāt vanamṛgābhyām vanamṛgebhyaḥ
Genitivevanamṛgasya vanamṛgayoḥ vanamṛgāṇām
Locativevanamṛge vanamṛgayoḥ vanamṛgeṣu

Compound vanamṛga -

Adverb -vanamṛgam -vanamṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria