Declension table of ?vanakrakṣa

Deva

NeuterSingularDualPlural
Nominativevanakrakṣam vanakrakṣe vanakrakṣāṇi
Vocativevanakrakṣa vanakrakṣe vanakrakṣāṇi
Accusativevanakrakṣam vanakrakṣe vanakrakṣāṇi
Instrumentalvanakrakṣeṇa vanakrakṣābhyām vanakrakṣaiḥ
Dativevanakrakṣāya vanakrakṣābhyām vanakrakṣebhyaḥ
Ablativevanakrakṣāt vanakrakṣābhyām vanakrakṣebhyaḥ
Genitivevanakrakṣasya vanakrakṣayoḥ vanakrakṣāṇām
Locativevanakrakṣe vanakrakṣayoḥ vanakrakṣeṣu

Compound vanakrakṣa -

Adverb -vanakrakṣam -vanakrakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria