Declension table of ?vanakhaṇḍa

Deva

NeuterSingularDualPlural
Nominativevanakhaṇḍam vanakhaṇḍe vanakhaṇḍāni
Vocativevanakhaṇḍa vanakhaṇḍe vanakhaṇḍāni
Accusativevanakhaṇḍam vanakhaṇḍe vanakhaṇḍāni
Instrumentalvanakhaṇḍena vanakhaṇḍābhyām vanakhaṇḍaiḥ
Dativevanakhaṇḍāya vanakhaṇḍābhyām vanakhaṇḍebhyaḥ
Ablativevanakhaṇḍāt vanakhaṇḍābhyām vanakhaṇḍebhyaḥ
Genitivevanakhaṇḍasya vanakhaṇḍayoḥ vanakhaṇḍānām
Locativevanakhaṇḍe vanakhaṇḍayoḥ vanakhaṇḍeṣu

Compound vanakhaṇḍa -

Adverb -vanakhaṇḍam -vanakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria