Declension table of ?vanakapīvat

Deva

MasculineSingularDualPlural
Nominativevanakapīvān vanakapīvantau vanakapīvantaḥ
Vocativevanakapīvan vanakapīvantau vanakapīvantaḥ
Accusativevanakapīvantam vanakapīvantau vanakapīvataḥ
Instrumentalvanakapīvatā vanakapīvadbhyām vanakapīvadbhiḥ
Dativevanakapīvate vanakapīvadbhyām vanakapīvadbhyaḥ
Ablativevanakapīvataḥ vanakapīvadbhyām vanakapīvadbhyaḥ
Genitivevanakapīvataḥ vanakapīvatoḥ vanakapīvatām
Locativevanakapīvati vanakapīvatoḥ vanakapīvatsu

Compound vanakapīvat -

Adverb -vanakapīvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria