Declension table of ?vanakapi

Deva

MasculineSingularDualPlural
Nominativevanakapiḥ vanakapī vanakapayaḥ
Vocativevanakape vanakapī vanakapayaḥ
Accusativevanakapim vanakapī vanakapīn
Instrumentalvanakapinā vanakapibhyām vanakapibhiḥ
Dativevanakapaye vanakapibhyām vanakapibhyaḥ
Ablativevanakapeḥ vanakapibhyām vanakapibhyaḥ
Genitivevanakapeḥ vanakapyoḥ vanakapīnām
Locativevanakapau vanakapyoḥ vanakapiṣu

Compound vanakapi -

Adverb -vanakapi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria