Declension table of ?vanakārpasi

Deva

FeminineSingularDualPlural
Nominativevanakārpasiḥ vanakārpasī vanakārpasayaḥ
Vocativevanakārpase vanakārpasī vanakārpasayaḥ
Accusativevanakārpasim vanakārpasī vanakārpasīḥ
Instrumentalvanakārpasyā vanakārpasibhyām vanakārpasibhiḥ
Dativevanakārpasyai vanakārpasaye vanakārpasibhyām vanakārpasibhyaḥ
Ablativevanakārpasyāḥ vanakārpaseḥ vanakārpasibhyām vanakārpasibhyaḥ
Genitivevanakārpasyāḥ vanakārpaseḥ vanakārpasyoḥ vanakārpasīnām
Locativevanakārpasyām vanakārpasau vanakārpasyoḥ vanakārpasiṣu

Compound vanakārpasi -

Adverb -vanakārpasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria