Declension table of ?vanakāma

Deva

NeuterSingularDualPlural
Nominativevanakāmam vanakāme vanakāmāni
Vocativevanakāma vanakāme vanakāmāni
Accusativevanakāmam vanakāme vanakāmāni
Instrumentalvanakāmena vanakāmābhyām vanakāmaiḥ
Dativevanakāmāya vanakāmābhyām vanakāmebhyaḥ
Ablativevanakāmāt vanakāmābhyām vanakāmebhyaḥ
Genitivevanakāmasya vanakāmayoḥ vanakāmānām
Locativevanakāme vanakāmayoḥ vanakāmeṣu

Compound vanakāma -

Adverb -vanakāmam -vanakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria