Declension table of ?vanakāma

Deva

MasculineSingularDualPlural
Nominativevanakāmaḥ vanakāmau vanakāmāḥ
Vocativevanakāma vanakāmau vanakāmāḥ
Accusativevanakāmam vanakāmau vanakāmān
Instrumentalvanakāmena vanakāmābhyām vanakāmaiḥ vanakāmebhiḥ
Dativevanakāmāya vanakāmābhyām vanakāmebhyaḥ
Ablativevanakāmāt vanakāmābhyām vanakāmebhyaḥ
Genitivevanakāmasya vanakāmayoḥ vanakāmānām
Locativevanakāme vanakāmayoḥ vanakāmeṣu

Compound vanakāma -

Adverb -vanakāmam -vanakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria