Declension table of ?vanakāṣṭhikā

Deva

FeminineSingularDualPlural
Nominativevanakāṣṭhikā vanakāṣṭhike vanakāṣṭhikāḥ
Vocativevanakāṣṭhike vanakāṣṭhike vanakāṣṭhikāḥ
Accusativevanakāṣṭhikām vanakāṣṭhike vanakāṣṭhikāḥ
Instrumentalvanakāṣṭhikayā vanakāṣṭhikābhyām vanakāṣṭhikābhiḥ
Dativevanakāṣṭhikāyai vanakāṣṭhikābhyām vanakāṣṭhikābhyaḥ
Ablativevanakāṣṭhikāyāḥ vanakāṣṭhikābhyām vanakāṣṭhikābhyaḥ
Genitivevanakāṣṭhikāyāḥ vanakāṣṭhikayoḥ vanakāṣṭhikānām
Locativevanakāṣṭhikāyām vanakāṣṭhikayoḥ vanakāṣṭhikāsu

Adverb -vanakāṣṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria