Declension table of ?vanajīvikā

Deva

FeminineSingularDualPlural
Nominativevanajīvikā vanajīvike vanajīvikāḥ
Vocativevanajīvike vanajīvike vanajīvikāḥ
Accusativevanajīvikām vanajīvike vanajīvikāḥ
Instrumentalvanajīvikayā vanajīvikābhyām vanajīvikābhiḥ
Dativevanajīvikāyai vanajīvikābhyām vanajīvikābhyaḥ
Ablativevanajīvikāyāḥ vanajīvikābhyām vanajīvikābhyaḥ
Genitivevanajīvikāyāḥ vanajīvikayoḥ vanajīvikānām
Locativevanajīvikāyām vanajīvikayoḥ vanajīvikāsu

Adverb -vanajīvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria