Declension table of ?vanajapattrākṣī

Deva

FeminineSingularDualPlural
Nominativevanajapattrākṣī vanajapattrākṣyau vanajapattrākṣyaḥ
Vocativevanajapattrākṣi vanajapattrākṣyau vanajapattrākṣyaḥ
Accusativevanajapattrākṣīm vanajapattrākṣyau vanajapattrākṣīḥ
Instrumentalvanajapattrākṣyā vanajapattrākṣībhyām vanajapattrākṣībhiḥ
Dativevanajapattrākṣyai vanajapattrākṣībhyām vanajapattrākṣībhyaḥ
Ablativevanajapattrākṣyāḥ vanajapattrākṣībhyām vanajapattrākṣībhyaḥ
Genitivevanajapattrākṣyāḥ vanajapattrākṣyoḥ vanajapattrākṣīṇām
Locativevanajapattrākṣyām vanajapattrākṣyoḥ vanajapattrākṣīṣu

Compound vanajapattrākṣi - vanajapattrākṣī -

Adverb -vanajapattrākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria