Declension table of ?vanajapattrākṣa

Deva

MasculineSingularDualPlural
Nominativevanajapattrākṣaḥ vanajapattrākṣau vanajapattrākṣāḥ
Vocativevanajapattrākṣa vanajapattrākṣau vanajapattrākṣāḥ
Accusativevanajapattrākṣam vanajapattrākṣau vanajapattrākṣān
Instrumentalvanajapattrākṣeṇa vanajapattrākṣābhyām vanajapattrākṣaiḥ vanajapattrākṣebhiḥ
Dativevanajapattrākṣāya vanajapattrākṣābhyām vanajapattrākṣebhyaḥ
Ablativevanajapattrākṣāt vanajapattrākṣābhyām vanajapattrākṣebhyaḥ
Genitivevanajapattrākṣasya vanajapattrākṣayoḥ vanajapattrākṣāṇām
Locativevanajapattrākṣe vanajapattrākṣayoḥ vanajapattrākṣeṣu

Compound vanajapattrākṣa -

Adverb -vanajapattrākṣam -vanajapattrākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria