Declension table of ?vanajāyata

Deva

NeuterSingularDualPlural
Nominativevanajāyatam vanajāyate vanajāyatāni
Vocativevanajāyata vanajāyate vanajāyatāni
Accusativevanajāyatam vanajāyate vanajāyatāni
Instrumentalvanajāyatena vanajāyatābhyām vanajāyataiḥ
Dativevanajāyatāya vanajāyatābhyām vanajāyatebhyaḥ
Ablativevanajāyatāt vanajāyatābhyām vanajāyatebhyaḥ
Genitivevanajāyatasya vanajāyatayoḥ vanajāyatānām
Locativevanajāyate vanajāyatayoḥ vanajāyateṣu

Compound vanajāyata -

Adverb -vanajāyatam -vanajāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria