Declension table of ?vanajāta

Deva

MasculineSingularDualPlural
Nominativevanajātaḥ vanajātau vanajātāḥ
Vocativevanajāta vanajātau vanajātāḥ
Accusativevanajātam vanajātau vanajātān
Instrumentalvanajātena vanajātābhyām vanajātaiḥ vanajātebhiḥ
Dativevanajātāya vanajātābhyām vanajātebhyaḥ
Ablativevanajātāt vanajātābhyām vanajātebhyaḥ
Genitivevanajātasya vanajātayoḥ vanajātānām
Locativevanajāte vanajātayoḥ vanajāteṣu

Compound vanajāta -

Adverb -vanajātam -vanajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria