Declension table of ?vanajākṣī

Deva

FeminineSingularDualPlural
Nominativevanajākṣī vanajākṣyau vanajākṣyaḥ
Vocativevanajākṣi vanajākṣyau vanajākṣyaḥ
Accusativevanajākṣīm vanajākṣyau vanajākṣīḥ
Instrumentalvanajākṣyā vanajākṣībhyām vanajākṣībhiḥ
Dativevanajākṣyai vanajākṣībhyām vanajākṣībhyaḥ
Ablativevanajākṣyāḥ vanajākṣībhyām vanajākṣībhyaḥ
Genitivevanajākṣyāḥ vanajākṣyoḥ vanajākṣīṇām
Locativevanajākṣyām vanajākṣyoḥ vanajākṣīṣu

Compound vanajākṣi - vanajākṣī -

Adverb -vanajākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria