Declension table of ?vanahutāśana

Deva

MasculineSingularDualPlural
Nominativevanahutāśanaḥ vanahutāśanau vanahutāśanāḥ
Vocativevanahutāśana vanahutāśanau vanahutāśanāḥ
Accusativevanahutāśanam vanahutāśanau vanahutāśanān
Instrumentalvanahutāśanena vanahutāśanābhyām vanahutāśanaiḥ vanahutāśanebhiḥ
Dativevanahutāśanāya vanahutāśanābhyām vanahutāśanebhyaḥ
Ablativevanahutāśanāt vanahutāśanābhyām vanahutāśanebhyaḥ
Genitivevanahutāśanasya vanahutāśanayoḥ vanahutāśanānām
Locativevanahutāśane vanahutāśanayoḥ vanahutāśaneṣu

Compound vanahutāśana -

Adverb -vanahutāśanam -vanahutāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria