Declension table of ?vanahoma

Deva

MasculineSingularDualPlural
Nominativevanahomaḥ vanahomau vanahomāḥ
Vocativevanahoma vanahomau vanahomāḥ
Accusativevanahomam vanahomau vanahomān
Instrumentalvanahomena vanahomābhyām vanahomaiḥ vanahomebhiḥ
Dativevanahomāya vanahomābhyām vanahomebhyaḥ
Ablativevanahomāt vanahomābhyām vanahomebhyaḥ
Genitivevanahomasya vanahomayoḥ vanahomānām
Locativevanahome vanahomayoḥ vanahomeṣu

Compound vanahoma -

Adverb -vanahomam -vanahomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria