Declension table of ?vanahava

Deva

MasculineSingularDualPlural
Nominativevanahavaḥ vanahavau vanahavāḥ
Vocativevanahava vanahavau vanahavāḥ
Accusativevanahavam vanahavau vanahavān
Instrumentalvanahavena vanahavābhyām vanahavaiḥ vanahavebhiḥ
Dativevanahavāya vanahavābhyām vanahavebhyaḥ
Ablativevanahavāt vanahavābhyām vanahavebhyaḥ
Genitivevanahavasya vanahavayoḥ vanahavānām
Locativevanahave vanahavayoḥ vanahaveṣu

Compound vanahava -

Adverb -vanahavam -vanahavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria