Declension table of ?vanahāsa

Deva

MasculineSingularDualPlural
Nominativevanahāsaḥ vanahāsau vanahāsāḥ
Vocativevanahāsa vanahāsau vanahāsāḥ
Accusativevanahāsam vanahāsau vanahāsān
Instrumentalvanahāsena vanahāsābhyām vanahāsaiḥ vanahāsebhiḥ
Dativevanahāsāya vanahāsābhyām vanahāsebhyaḥ
Ablativevanahāsāt vanahāsābhyām vanahāsebhyaḥ
Genitivevanahāsasya vanahāsayoḥ vanahāsānām
Locativevanahāse vanahāsayoḥ vanahāseṣu

Compound vanahāsa -

Adverb -vanahāsam -vanahāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria