Declension table of ?vanagupta

Deva

MasculineSingularDualPlural
Nominativevanaguptaḥ vanaguptau vanaguptāḥ
Vocativevanagupta vanaguptau vanaguptāḥ
Accusativevanaguptam vanaguptau vanaguptān
Instrumentalvanaguptena vanaguptābhyām vanaguptaiḥ vanaguptebhiḥ
Dativevanaguptāya vanaguptābhyām vanaguptebhyaḥ
Ablativevanaguptāt vanaguptābhyām vanaguptebhyaḥ
Genitivevanaguptasya vanaguptayoḥ vanaguptānām
Locativevanagupte vanaguptayoḥ vanagupteṣu

Compound vanagupta -

Adverb -vanaguptam -vanaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria