Declension table of ?vanagrahaṇa

Deva

NeuterSingularDualPlural
Nominativevanagrahaṇam vanagrahaṇe vanagrahaṇāni
Vocativevanagrahaṇa vanagrahaṇe vanagrahaṇāni
Accusativevanagrahaṇam vanagrahaṇe vanagrahaṇāni
Instrumentalvanagrahaṇena vanagrahaṇābhyām vanagrahaṇaiḥ
Dativevanagrahaṇāya vanagrahaṇābhyām vanagrahaṇebhyaḥ
Ablativevanagrahaṇāt vanagrahaṇābhyām vanagrahaṇebhyaḥ
Genitivevanagrahaṇasya vanagrahaṇayoḥ vanagrahaṇānām
Locativevanagrahaṇe vanagrahaṇayoḥ vanagrahaṇeṣu

Compound vanagrahaṇa -

Adverb -vanagrahaṇam -vanagrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria