Declension table of ?vanagrāhin

Deva

MasculineSingularDualPlural
Nominativevanagrāhī vanagrāhiṇau vanagrāhiṇaḥ
Vocativevanagrāhin vanagrāhiṇau vanagrāhiṇaḥ
Accusativevanagrāhiṇam vanagrāhiṇau vanagrāhiṇaḥ
Instrumentalvanagrāhiṇā vanagrāhibhyām vanagrāhibhiḥ
Dativevanagrāhiṇe vanagrāhibhyām vanagrāhibhyaḥ
Ablativevanagrāhiṇaḥ vanagrāhibhyām vanagrāhibhyaḥ
Genitivevanagrāhiṇaḥ vanagrāhiṇoḥ vanagrāhiṇām
Locativevanagrāhiṇi vanagrāhiṇoḥ vanagrāhiṣu

Compound vanagrāhi -

Adverb -vanagrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria