Declension table of ?vanagocara

Deva

NeuterSingularDualPlural
Nominativevanagocaram vanagocare vanagocarāṇi
Vocativevanagocara vanagocare vanagocarāṇi
Accusativevanagocaram vanagocare vanagocarāṇi
Instrumentalvanagocareṇa vanagocarābhyām vanagocaraiḥ
Dativevanagocarāya vanagocarābhyām vanagocarebhyaḥ
Ablativevanagocarāt vanagocarābhyām vanagocarebhyaḥ
Genitivevanagocarasya vanagocarayoḥ vanagocarāṇām
Locativevanagocare vanagocarayoḥ vanagocareṣu

Compound vanagocara -

Adverb -vanagocaram -vanagocarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria