Declension table of ?vanagava

Deva

MasculineSingularDualPlural
Nominativevanagavaḥ vanagavau vanagavāḥ
Vocativevanagava vanagavau vanagavāḥ
Accusativevanagavam vanagavau vanagavān
Instrumentalvanagavena vanagavābhyām vanagavaiḥ vanagavebhiḥ
Dativevanagavāya vanagavābhyām vanagavebhyaḥ
Ablativevanagavāt vanagavābhyām vanagavebhyaḥ
Genitivevanagavasya vanagavayoḥ vanagavānām
Locativevanagave vanagavayoḥ vanagaveṣu

Compound vanagava -

Adverb -vanagavam -vanagavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria