Declension table of ?vanagamana

Deva

NeuterSingularDualPlural
Nominativevanagamanam vanagamane vanagamanāni
Vocativevanagamana vanagamane vanagamanāni
Accusativevanagamanam vanagamane vanagamanāni
Instrumentalvanagamanena vanagamanābhyām vanagamanaiḥ
Dativevanagamanāya vanagamanābhyām vanagamanebhyaḥ
Ablativevanagamanāt vanagamanābhyām vanagamanebhyaḥ
Genitivevanagamanasya vanagamanayoḥ vanagamanānām
Locativevanagamane vanagamanayoḥ vanagamaneṣu

Compound vanagamana -

Adverb -vanagamanam -vanagamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria