Declension table of ?vanaga

Deva

MasculineSingularDualPlural
Nominativevanagaḥ vanagau vanagāḥ
Vocativevanaga vanagau vanagāḥ
Accusativevanagam vanagau vanagān
Instrumentalvanagena vanagābhyām vanagaiḥ vanagebhiḥ
Dativevanagāya vanagābhyām vanagebhyaḥ
Ablativevanagāt vanagābhyām vanagebhyaḥ
Genitivevanagasya vanagayoḥ vanagānām
Locativevanage vanagayoḥ vanageṣu

Compound vanaga -

Adverb -vanagam -vanagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria