Declension table of ?vanadvipa

Deva

MasculineSingularDualPlural
Nominativevanadvipaḥ vanadvipau vanadvipāḥ
Vocativevanadvipa vanadvipau vanadvipāḥ
Accusativevanadvipam vanadvipau vanadvipān
Instrumentalvanadvipena vanadvipābhyām vanadvipaiḥ vanadvipebhiḥ
Dativevanadvipāya vanadvipābhyām vanadvipebhyaḥ
Ablativevanadvipāt vanadvipābhyām vanadvipebhyaḥ
Genitivevanadvipasya vanadvipayoḥ vanadvipānām
Locativevanadvipe vanadvipayoḥ vanadvipeṣu

Compound vanadvipa -

Adverb -vanadvipam -vanadvipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria