Declension table of ?vanadurgātattva

Deva

NeuterSingularDualPlural
Nominativevanadurgātattvam vanadurgātattve vanadurgātattvāni
Vocativevanadurgātattva vanadurgātattve vanadurgātattvāni
Accusativevanadurgātattvam vanadurgātattve vanadurgātattvāni
Instrumentalvanadurgātattvena vanadurgātattvābhyām vanadurgātattvaiḥ
Dativevanadurgātattvāya vanadurgātattvābhyām vanadurgātattvebhyaḥ
Ablativevanadurgātattvāt vanadurgātattvābhyām vanadurgātattvebhyaḥ
Genitivevanadurgātattvasya vanadurgātattvayoḥ vanadurgātattvānām
Locativevanadurgātattve vanadurgātattvayoḥ vanadurgātattveṣu

Compound vanadurgātattva -

Adverb -vanadurgātattvam -vanadurgātattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria