Declension table of ?vanadurgāprayoga

Deva

MasculineSingularDualPlural
Nominativevanadurgāprayogaḥ vanadurgāprayogau vanadurgāprayogāḥ
Vocativevanadurgāprayoga vanadurgāprayogau vanadurgāprayogāḥ
Accusativevanadurgāprayogam vanadurgāprayogau vanadurgāprayogān
Instrumentalvanadurgāprayogeṇa vanadurgāprayogābhyām vanadurgāprayogaiḥ vanadurgāprayogebhiḥ
Dativevanadurgāprayogāya vanadurgāprayogābhyām vanadurgāprayogebhyaḥ
Ablativevanadurgāprayogāt vanadurgāprayogābhyām vanadurgāprayogebhyaḥ
Genitivevanadurgāprayogasya vanadurgāprayogayoḥ vanadurgāprayogāṇām
Locativevanadurgāprayoge vanadurgāprayogayoḥ vanadurgāprayogeṣu

Compound vanadurgāprayoga -

Adverb -vanadurgāprayogam -vanadurgāprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria