Declension table of ?vanadurgāmantra

Deva

MasculineSingularDualPlural
Nominativevanadurgāmantraḥ vanadurgāmantrau vanadurgāmantrāḥ
Vocativevanadurgāmantra vanadurgāmantrau vanadurgāmantrāḥ
Accusativevanadurgāmantram vanadurgāmantrau vanadurgāmantrān
Instrumentalvanadurgāmantreṇa vanadurgāmantrābhyām vanadurgāmantraiḥ vanadurgāmantrebhiḥ
Dativevanadurgāmantrāya vanadurgāmantrābhyām vanadurgāmantrebhyaḥ
Ablativevanadurgāmantrāt vanadurgāmantrābhyām vanadurgāmantrebhyaḥ
Genitivevanadurgāmantrasya vanadurgāmantrayoḥ vanadurgāmantrāṇām
Locativevanadurgāmantre vanadurgāmantrayoḥ vanadurgāmantreṣu

Compound vanadurgāmantra -

Adverb -vanadurgāmantram -vanadurgāmantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria