Declension table of ?vanadurgā

Deva

FeminineSingularDualPlural
Nominativevanadurgā vanadurge vanadurgāḥ
Vocativevanadurge vanadurge vanadurgāḥ
Accusativevanadurgām vanadurge vanadurgāḥ
Instrumentalvanadurgayā vanadurgābhyām vanadurgābhiḥ
Dativevanadurgāyai vanadurgābhyām vanadurgābhyaḥ
Ablativevanadurgāyāḥ vanadurgābhyām vanadurgābhyaḥ
Genitivevanadurgāyāḥ vanadurgayoḥ vanadurgāṇām
Locativevanadurgāyām vanadurgayoḥ vanadurgāsu

Adverb -vanadurgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria