Declension table of ?vanadruma

Deva

MasculineSingularDualPlural
Nominativevanadrumaḥ vanadrumau vanadrumāḥ
Vocativevanadruma vanadrumau vanadrumāḥ
Accusativevanadrumam vanadrumau vanadrumān
Instrumentalvanadrumeṇa vanadrumābhyām vanadrumaiḥ vanadrumebhiḥ
Dativevanadrumāya vanadrumābhyām vanadrumebhyaḥ
Ablativevanadrumāt vanadrumābhyām vanadrumebhyaḥ
Genitivevanadrumasya vanadrumayoḥ vanadrumāṇām
Locativevanadrume vanadrumayoḥ vanadrumeṣu

Compound vanadruma -

Adverb -vanadrumam -vanadrumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria