Declension table of ?vanadīpa

Deva

MasculineSingularDualPlural
Nominativevanadīpaḥ vanadīpau vanadīpāḥ
Vocativevanadīpa vanadīpau vanadīpāḥ
Accusativevanadīpam vanadīpau vanadīpān
Instrumentalvanadīpena vanadīpābhyām vanadīpaiḥ vanadīpebhiḥ
Dativevanadīpāya vanadīpābhyām vanadīpebhyaḥ
Ablativevanadīpāt vanadīpābhyām vanadīpebhyaḥ
Genitivevanadīpasya vanadīpayoḥ vanadīpānām
Locativevanadīpe vanadīpayoḥ vanadīpeṣu

Compound vanadīpa -

Adverb -vanadīpam -vanadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria