Declension table of ?vanadhānya

Deva

NeuterSingularDualPlural
Nominativevanadhānyam vanadhānye vanadhānyāni
Vocativevanadhānya vanadhānye vanadhānyāni
Accusativevanadhānyam vanadhānye vanadhānyāni
Instrumentalvanadhānyena vanadhānyābhyām vanadhānyaiḥ
Dativevanadhānyāya vanadhānyābhyām vanadhānyebhyaḥ
Ablativevanadhānyāt vanadhānyābhyām vanadhānyebhyaḥ
Genitivevanadhānyasya vanadhānyayoḥ vanadhānyānām
Locativevanadhānye vanadhānyayoḥ vanadhānyeṣu

Compound vanadhānya -

Adverb -vanadhānyam -vanadhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria