Declension table of ?vanadamana

Deva

MasculineSingularDualPlural
Nominativevanadamanaḥ vanadamanau vanadamanāḥ
Vocativevanadamana vanadamanau vanadamanāḥ
Accusativevanadamanam vanadamanau vanadamanān
Instrumentalvanadamanena vanadamanābhyām vanadamanaiḥ vanadamanebhiḥ
Dativevanadamanāya vanadamanābhyām vanadamanebhyaḥ
Ablativevanadamanāt vanadamanābhyām vanadamanebhyaḥ
Genitivevanadamanasya vanadamanayoḥ vanadamanānām
Locativevanadamane vanadamanayoḥ vanadamaneṣu

Compound vanadamana -

Adverb -vanadamanam -vanadamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria