Declension table of ?vanadāraka

Deva

MasculineSingularDualPlural
Nominativevanadārakaḥ vanadārakau vanadārakāḥ
Vocativevanadāraka vanadārakau vanadārakāḥ
Accusativevanadārakam vanadārakau vanadārakān
Instrumentalvanadārakeṇa vanadārakābhyām vanadārakaiḥ vanadārakebhiḥ
Dativevanadārakāya vanadārakābhyām vanadārakebhyaḥ
Ablativevanadārakāt vanadārakābhyām vanadārakebhyaḥ
Genitivevanadārakasya vanadārakayoḥ vanadārakāṇām
Locativevanadārake vanadārakayoḥ vanadārakeṣu

Compound vanadāraka -

Adverb -vanadārakam -vanadārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria