Declension table of ?vanadāhāgni

Deva

MasculineSingularDualPlural
Nominativevanadāhāgniḥ vanadāhāgnī vanadāhāgnayaḥ
Vocativevanadāhāgne vanadāhāgnī vanadāhāgnayaḥ
Accusativevanadāhāgnim vanadāhāgnī vanadāhāgnīn
Instrumentalvanadāhāgninā vanadāhāgnibhyām vanadāhāgnibhiḥ
Dativevanadāhāgnaye vanadāhāgnibhyām vanadāhāgnibhyaḥ
Ablativevanadāhāgneḥ vanadāhāgnibhyām vanadāhāgnibhyaḥ
Genitivevanadāhāgneḥ vanadāhāgnyoḥ vanadāhāgnīnām
Locativevanadāhāgnau vanadāhāgnyoḥ vanadāhāgniṣu

Compound vanadāhāgni -

Adverb -vanadāhāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria