Declension table of ?vanada

Deva

MasculineSingularDualPlural
Nominativevanadaḥ vanadau vanadāḥ
Vocativevanada vanadau vanadāḥ
Accusativevanadam vanadau vanadān
Instrumentalvanadena vanadābhyām vanadaiḥ vanadebhiḥ
Dativevanadāya vanadābhyām vanadebhyaḥ
Ablativevanadāt vanadābhyām vanadebhyaḥ
Genitivevanadasya vanadayoḥ vanadānām
Locativevanade vanadayoḥ vanadeṣu

Compound vanada -

Adverb -vanadam -vanadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria