Declension table of ?vanacchid

Deva

NeuterSingularDualPlural
Nominativevanacchit vanacchidī vanacchindi
Vocativevanacchit vanacchidī vanacchindi
Accusativevanacchit vanacchidī vanacchindi
Instrumentalvanacchidā vanacchidbhyām vanacchidbhiḥ
Dativevanacchide vanacchidbhyām vanacchidbhyaḥ
Ablativevanacchidaḥ vanacchidbhyām vanacchidbhyaḥ
Genitivevanacchidaḥ vanacchidoḥ vanacchidām
Locativevanacchidi vanacchidoḥ vanacchitsu

Compound vanacchit -

Adverb -vanacchit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria