Declension table of ?vanacchāga

Deva

MasculineSingularDualPlural
Nominativevanacchāgaḥ vanacchāgau vanacchāgāḥ
Vocativevanacchāga vanacchāgau vanacchāgāḥ
Accusativevanacchāgam vanacchāgau vanacchāgān
Instrumentalvanacchāgena vanacchāgābhyām vanacchāgaiḥ vanacchāgebhiḥ
Dativevanacchāgāya vanacchāgābhyām vanacchāgebhyaḥ
Ablativevanacchāgāt vanacchāgābhyām vanacchāgebhyaḥ
Genitivevanacchāgasya vanacchāgayoḥ vanacchāgānām
Locativevanacchāge vanacchāgayoḥ vanacchāgeṣu

Compound vanacchāga -

Adverb -vanacchāgam -vanacchāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria