Declension table of ?vanacarya

Deva

NeuterSingularDualPlural
Nominativevanacaryam vanacarye vanacaryāṇi
Vocativevanacarya vanacarye vanacaryāṇi
Accusativevanacaryam vanacarye vanacaryāṇi
Instrumentalvanacaryeṇa vanacaryābhyām vanacaryaiḥ
Dativevanacaryāya vanacaryābhyām vanacaryebhyaḥ
Ablativevanacaryāt vanacaryābhyām vanacaryebhyaḥ
Genitivevanacaryasya vanacaryayoḥ vanacaryāṇām
Locativevanacarye vanacaryayoḥ vanacaryeṣu

Compound vanacarya -

Adverb -vanacaryam -vanacaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria