Declension table of ?vanacarī

Deva

FeminineSingularDualPlural
Nominativevanacarī vanacaryau vanacaryaḥ
Vocativevanacari vanacaryau vanacaryaḥ
Accusativevanacarīm vanacaryau vanacarīḥ
Instrumentalvanacaryā vanacarībhyām vanacarībhiḥ
Dativevanacaryai vanacarībhyām vanacarībhyaḥ
Ablativevanacaryāḥ vanacarībhyām vanacarībhyaḥ
Genitivevanacaryāḥ vanacaryoḥ vanacarīṇām
Locativevanacaryām vanacaryoḥ vanacarīṣu

Compound vanacari - vanacarī -

Adverb -vanacari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria