Declension table of vanacara

Deva

NeuterSingularDualPlural
Nominativevanacaram vanacare vanacarāṇi
Vocativevanacara vanacare vanacarāṇi
Accusativevanacaram vanacare vanacarāṇi
Instrumentalvanacareṇa vanacarābhyām vanacaraiḥ
Dativevanacarāya vanacarābhyām vanacarebhyaḥ
Ablativevanacarāt vanacarābhyām vanacarebhyaḥ
Genitivevanacarasya vanacarayoḥ vanacarāṇām
Locativevanacare vanacarayoḥ vanacareṣu

Compound vanacara -

Adverb -vanacaram -vanacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria