Declension table of ?vanacandrikā

Deva

FeminineSingularDualPlural
Nominativevanacandrikā vanacandrike vanacandrikāḥ
Vocativevanacandrike vanacandrike vanacandrikāḥ
Accusativevanacandrikām vanacandrike vanacandrikāḥ
Instrumentalvanacandrikayā vanacandrikābhyām vanacandrikābhiḥ
Dativevanacandrikāyai vanacandrikābhyām vanacandrikābhyaḥ
Ablativevanacandrikāyāḥ vanacandrikābhyām vanacandrikābhyaḥ
Genitivevanacandrikāyāḥ vanacandrikayoḥ vanacandrikāṇām
Locativevanacandrikāyām vanacandrikayoḥ vanacandrikāsu

Adverb -vanacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria